- धरणिः _dharaṇiḥ _णी _ṇī
- धरणिः णी f. [धृ-अनि वा ङीप्]1 The earth; लुठति धरणिशयने बहु विलपति तव नाम Gīt.5.-2 Ground, soil.-3 A beam for a roof.-4 A vein.-Comp. -ईश्वरः 1 a king.-2 an epithet of Viṣṇu.-3 Of Śiva.-कीलकः a mountain.-कोश N. of the Dictionary of धरणीदास.-जः, -पुत्रः, -सुतः an epithet of Mars; Mb.9.11.17.-2 an epithet of the demon Naraka.-जा, -पुत्री, -सुता an epithet of Sītā, daughter of Janaka (as born from the earth).-तलम् the surface of the earth.-धरः 1 an epithet of Śeṣa.-2 of Viṣṇu.-3 a mountain, सर्वतो मामविध्यन्त सरथं धरणीधरैः Mb.3.172.9; hence ˚सुता = Pār- vatī; अन्यं तेनैव तुल्यं धरणिधरसुता प्रार्थयामास पत्यौ Sūkti.5.96.-4 a tortoise.-5 a king.-6 an elephant fabled to support the earth.-धृत m.1 a mountain.-2 an epi- thet of Viṣṇu.-3 of Śeṣa; माहात्म्यं श्रोतुमिच्छामि शेषस्य धरणीधृतः Hariv.-पतिः a king.-पूरः, -प्लवः the ocean.-बिडौजस् m. a king; उदभूदथ तत्र नन्दनः शरभोजिर्धरणीबिडौ- जसः Śāhendra.2.37.-भृत् m.1 a king.-2 a mountain.-3 Viṣṇu.-4 Śeṣa.-मण्डलम् the globe.-रुहः a tree.
Sanskrit-English dictionary. 2013.